B 175-3 Nirdeśatantra

Manuscript culture infobox

Filmed in: B 175/3
Title: Nirdeśatantra
Dimensions: 19.5 x 7.5 cm x 126 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. B 175/3

Inventory No. 47651

Title Nirdeśatantra

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.5 x 7.5 cm

Binding Hole

Folios 126

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/229

Manuscript Features

Three exposures of fol. 2r.
Available folios are 2r–127r. fol. 127r is damagd.
MS is filmed shadowy.

Excerpts

Beginning

++ || śrotum icchāma he bhagava⟨n⟩n utpattilakṣanaṃ(!) ||
utpannañ ca kathaṃ deva sarvvā(hā)++samvaraṃ ||
kathaṃ vā+mi āpasya pṛthīvyākāśam eva ca |
pañcākāraḥ ka⟨..⟩thaṃ de///dvipayās tataḥ prabho ||
kathaṃ trikāyam adhisthānaṃ(!) bāhyacābhyantarasthitiḥ |
kathan te devatārūpaṃ kathayasva devatī prabho ||<ref>unmetric</ref> (fol. 2r1–4)

<references/>

End

///kṣiṇapāṇibhyāṃ bhramantaṃ ḍākinījālasaṃmukhaṃ |
samayaṃ satvaṃ samayaṃ hāa hā hā vāmadakṣiṇāvarttena bhrāmayet || pūjapūjakapūjānām bhedādhi mokṣapūrvvakaṃ tarpayed devatāḥ pūrvaṃ indrādi(sa)parivārān ākarṣsayejaḥ(!) || dakṣiṇe yamasapari///rṣayejaḥ(!) || paści///vārānākarṣa(yejaḥ) || uttare k///rṣayejaḥ | āgne///karṣayejaḥ | vāyu (fol. 127r1–5)

Sub-colophon

iti balyupahāranirddeśapaṭalaḥ dvātriṃśati⟨..⟩maḥ ||    || (fol. 126r4–5)

Microfilm Details

Reel No. B 175/3

Date of Filming 09-01-1972

Exposures 135

Slides A 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-05-2010