B 175-3 Nirdeśatantra
Manuscript culture infobox
Filmed in: B 175/3
Title: Nirdeśatantra
Dimensions: 19.5 x 7.5 cm x 126 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:
Reel No. B 175/3
Inventory No. 47651
Title Nirdeśatantra
Remarks
Author
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 19.5 x 7.5 cm
Binding Hole
Folios 126
Lines per Folio 5
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/229
Manuscript Features
Three exposures of fol. 2r.
Available folios are 2r–127r. fol. 127r is damagd.
MS is filmed shadowy.
Excerpts
Beginning
++ || śrotum icchāma he bhagava⟨n⟩n utpattilakṣanaṃ(!) ||
utpannañ ca kathaṃ deva sarvvā(hā)++samvaraṃ ||
kathaṃ vā+mi āpasya pṛthīvyākāśam eva ca |
pañcākāraḥ ka⟨..⟩thaṃ de///dvipayās tataḥ prabho ||
kathaṃ trikāyam adhisthānaṃ(!) bāhyacābhyantarasthitiḥ |
kathan te devatārūpaṃ kathayasva devatī prabho ||<ref>unmetric</ref> (fol. 2r1–4)
<references/>
End
///kṣiṇapāṇibhyāṃ bhramantaṃ ḍākinījālasaṃmukhaṃ |
samayaṃ satvaṃ samayaṃ hāa hā hā vāmadakṣiṇāvarttena bhrāmayet || pūjapūjakapūjānām bhedādhi mokṣapūrvvakaṃ tarpayed devatāḥ pūrvaṃ indrādi(sa)parivārān ākarṣsayejaḥ(!) || dakṣiṇe yamasapari///rṣayejaḥ(!) || paści///vārānākarṣa(yejaḥ) || uttare k///rṣayejaḥ | āgne///karṣayejaḥ | vāyu (fol. 127r1–5)
Sub-colophon
iti balyupahāranirddeśapaṭalaḥ dvātriṃśati⟨..⟩maḥ || || (fol. 126r4–5)
Microfilm Details
Reel No. B 175/3
Date of Filming 09-01-1972
Exposures 135
Slides A 41
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 17-05-2010